Declension table of ?prāsādāṅgana

Deva

NeuterSingularDualPlural
Nominativeprāsādāṅganam prāsādāṅgane prāsādāṅganāni
Vocativeprāsādāṅgana prāsādāṅgane prāsādāṅganāni
Accusativeprāsādāṅganam prāsādāṅgane prāsādāṅganāni
Instrumentalprāsādāṅganena prāsādāṅganābhyām prāsādāṅganaiḥ
Dativeprāsādāṅganāya prāsādāṅganābhyām prāsādāṅganebhyaḥ
Ablativeprāsādāṅganāt prāsādāṅganābhyām prāsādāṅganebhyaḥ
Genitiveprāsādāṅganasya prāsādāṅganayoḥ prāsādāṅganānām
Locativeprāsādāṅgane prāsādāṅganayoḥ prāsādāṅganeṣu

Compound prāsādāṅgana -

Adverb -prāsādāṅganam -prāsādāṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria