Declension table of ?prārthya

Deva

NeuterSingularDualPlural
Nominativeprārthyam prārthye prārthyāni
Vocativeprārthya prārthye prārthyāni
Accusativeprārthyam prārthye prārthyāni
Instrumentalprārthyena prārthyābhyām prārthyaiḥ
Dativeprārthyāya prārthyābhyām prārthyebhyaḥ
Ablativeprārthyāt prārthyābhyām prārthyebhyaḥ
Genitiveprārthyasya prārthyayoḥ prārthyānām
Locativeprārthye prārthyayoḥ prārthyeṣu

Compound prārthya -

Adverb -prārthyam -prārthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria