Declension table of ?prārthitavat

Deva

NeuterSingularDualPlural
Nominativeprārthitavat prārthitavantī prārthitavatī prārthitavanti
Vocativeprārthitavat prārthitavantī prārthitavatī prārthitavanti
Accusativeprārthitavat prārthitavantī prārthitavatī prārthitavanti
Instrumentalprārthitavatā prārthitavadbhyām prārthitavadbhiḥ
Dativeprārthitavate prārthitavadbhyām prārthitavadbhyaḥ
Ablativeprārthitavataḥ prārthitavadbhyām prārthitavadbhyaḥ
Genitiveprārthitavataḥ prārthitavatoḥ prārthitavatām
Locativeprārthitavati prārthitavatoḥ prārthitavatsu

Adverb -prārthitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria