Declension table of ?prārthitavat

Deva

MasculineSingularDualPlural
Nominativeprārthitavān prārthitavantau prārthitavantaḥ
Vocativeprārthitavan prārthitavantau prārthitavantaḥ
Accusativeprārthitavantam prārthitavantau prārthitavataḥ
Instrumentalprārthitavatā prārthitavadbhyām prārthitavadbhiḥ
Dativeprārthitavate prārthitavadbhyām prārthitavadbhyaḥ
Ablativeprārthitavataḥ prārthitavadbhyām prārthitavadbhyaḥ
Genitiveprārthitavataḥ prārthitavatoḥ prārthitavatām
Locativeprārthitavati prārthitavatoḥ prārthitavatsu

Compound prārthitavat -

Adverb -prārthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria