Declension table of ?prārthitadurlabha

Deva

MasculineSingularDualPlural
Nominativeprārthitadurlabhaḥ prārthitadurlabhau prārthitadurlabhāḥ
Vocativeprārthitadurlabha prārthitadurlabhau prārthitadurlabhāḥ
Accusativeprārthitadurlabham prārthitadurlabhau prārthitadurlabhān
Instrumentalprārthitadurlabhena prārthitadurlabhābhyām prārthitadurlabhaiḥ prārthitadurlabhebhiḥ
Dativeprārthitadurlabhāya prārthitadurlabhābhyām prārthitadurlabhebhyaḥ
Ablativeprārthitadurlabhāt prārthitadurlabhābhyām prārthitadurlabhebhyaḥ
Genitiveprārthitadurlabhasya prārthitadurlabhayoḥ prārthitadurlabhānām
Locativeprārthitadurlabhe prārthitadurlabhayoḥ prārthitadurlabheṣu

Compound prārthitadurlabha -

Adverb -prārthitadurlabham -prārthitadurlabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria