Declension table of ?prārthayitavyā

Deva

FeminineSingularDualPlural
Nominativeprārthayitavyā prārthayitavye prārthayitavyāḥ
Vocativeprārthayitavye prārthayitavye prārthayitavyāḥ
Accusativeprārthayitavyām prārthayitavye prārthayitavyāḥ
Instrumentalprārthayitavyayā prārthayitavyābhyām prārthayitavyābhiḥ
Dativeprārthayitavyāyai prārthayitavyābhyām prārthayitavyābhyaḥ
Ablativeprārthayitavyāyāḥ prārthayitavyābhyām prārthayitavyābhyaḥ
Genitiveprārthayitavyāyāḥ prārthayitavyayoḥ prārthayitavyānām
Locativeprārthayitavyāyām prārthayitavyayoḥ prārthayitavyāsu

Adverb -prārthayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria