Declension table of ?prārthayitavya

Deva

NeuterSingularDualPlural
Nominativeprārthayitavyam prārthayitavye prārthayitavyāni
Vocativeprārthayitavya prārthayitavye prārthayitavyāni
Accusativeprārthayitavyam prārthayitavye prārthayitavyāni
Instrumentalprārthayitavyena prārthayitavyābhyām prārthayitavyaiḥ
Dativeprārthayitavyāya prārthayitavyābhyām prārthayitavyebhyaḥ
Ablativeprārthayitavyāt prārthayitavyābhyām prārthayitavyebhyaḥ
Genitiveprārthayitavyasya prārthayitavyayoḥ prārthayitavyānām
Locativeprārthayitavye prārthayitavyayoḥ prārthayitavyeṣu

Compound prārthayitavya -

Adverb -prārthayitavyam -prārthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria