Declension table of ?prārthanīya

Deva

NeuterSingularDualPlural
Nominativeprārthanīyam prārthanīye prārthanīyāni
Vocativeprārthanīya prārthanīye prārthanīyāni
Accusativeprārthanīyam prārthanīye prārthanīyāni
Instrumentalprārthanīyena prārthanīyābhyām prārthanīyaiḥ
Dativeprārthanīyāya prārthanīyābhyām prārthanīyebhyaḥ
Ablativeprārthanīyāt prārthanīyābhyām prārthanīyebhyaḥ
Genitiveprārthanīyasya prārthanīyayoḥ prārthanīyānām
Locativeprārthanīye prārthanīyayoḥ prārthanīyeṣu

Compound prārthanīya -

Adverb -prārthanīyam -prārthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria