Declension table of ?prārthanīya

Deva

MasculineSingularDualPlural
Nominativeprārthanīyaḥ prārthanīyau prārthanīyāḥ
Vocativeprārthanīya prārthanīyau prārthanīyāḥ
Accusativeprārthanīyam prārthanīyau prārthanīyān
Instrumentalprārthanīyena prārthanīyābhyām prārthanīyaiḥ prārthanīyebhiḥ
Dativeprārthanīyāya prārthanīyābhyām prārthanīyebhyaḥ
Ablativeprārthanīyāt prārthanīyābhyām prārthanīyebhyaḥ
Genitiveprārthanīyasya prārthanīyayoḥ prārthanīyānām
Locativeprārthanīye prārthanīyayoḥ prārthanīyeṣu

Compound prārthanīya -

Adverb -prārthanīyam -prārthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria