Declension table of ?prārthaka

Deva

MasculineSingularDualPlural
Nominativeprārthakaḥ prārthakau prārthakāḥ
Vocativeprārthaka prārthakau prārthakāḥ
Accusativeprārthakam prārthakau prārthakān
Instrumentalprārthakena prārthakābhyām prārthakaiḥ prārthakebhiḥ
Dativeprārthakāya prārthakābhyām prārthakebhyaḥ
Ablativeprārthakāt prārthakābhyām prārthakebhyaḥ
Genitiveprārthakasya prārthakayoḥ prārthakānām
Locativeprārthake prārthakayoḥ prārthakeṣu

Compound prārthaka -

Adverb -prārthakam -prārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria