Declension table of ?prārtha

Deva

MasculineSingularDualPlural
Nominativeprārthaḥ prārthau prārthāḥ
Vocativeprārtha prārthau prārthāḥ
Accusativeprārtham prārthau prārthān
Instrumentalprārthena prārthābhyām prārthaiḥ
Dativeprārthāya prārthābhyām prārthebhyaḥ
Ablativeprārthāt prārthābhyām prārthebhyaḥ
Genitiveprārthasya prārthayoḥ prārthānām
Locativeprārthe prārthayoḥ prārtheṣu

Compound prārtha -

Adverb -prārtham -prārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria