Declension table of ?prārjayitṛ

Deva

NeuterSingularDualPlural
Nominativeprārjayitṛ prārjayitṛṇī prārjayitṝṇi
Vocativeprārjayitṛ prārjayitṛṇī prārjayitṝṇi
Accusativeprārjayitṛ prārjayitṛṇī prārjayitṝṇi
Instrumentalprārjayitṛṇā prārjayitṛbhyām prārjayitṛbhiḥ
Dativeprārjayitṛṇe prārjayitṛbhyām prārjayitṛbhyaḥ
Ablativeprārjayitṛṇaḥ prārjayitṛbhyām prārjayitṛbhyaḥ
Genitiveprārjayitṛṇaḥ prārjayitṛṇoḥ prārjayitṝṇām
Locativeprārjayitṛṇi prārjayitṛṇoḥ prārjayitṛṣu

Compound prārjayitṛ -

Adverb -prārjayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria