Declension table of ?prārdakā

Deva

FeminineSingularDualPlural
Nominativeprārdakā prārdake prārdakāḥ
Vocativeprārdake prārdake prārdakāḥ
Accusativeprārdakām prārdake prārdakāḥ
Instrumentalprārdakayā prārdakābhyām prārdakābhiḥ
Dativeprārdakāyai prārdakābhyām prārdakābhyaḥ
Ablativeprārdakāyāḥ prārdakābhyām prārdakābhyaḥ
Genitiveprārdakāyāḥ prārdakayoḥ prārdakānām
Locativeprārdakāyām prārdakayoḥ prārdakāsu

Adverb -prārdakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria