Declension table of ?prārdaka

Deva

MasculineSingularDualPlural
Nominativeprārdakaḥ prārdakau prārdakāḥ
Vocativeprārdaka prārdakau prārdakāḥ
Accusativeprārdakam prārdakau prārdakān
Instrumentalprārdakena prārdakābhyām prārdakaiḥ prārdakebhiḥ
Dativeprārdakāya prārdakābhyām prārdakebhyaḥ
Ablativeprārdakāt prārdakābhyām prārdakebhyaḥ
Genitiveprārdakasya prārdakayoḥ prārdakānām
Locativeprārdake prārdakayoḥ prārdakeṣu

Compound prārdaka -

Adverb -prārdakam -prārdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria