Declension table of ?prārcchaka

Deva

NeuterSingularDualPlural
Nominativeprārcchakam prārcchake prārcchakāni
Vocativeprārcchaka prārcchake prārcchakāni
Accusativeprārcchakam prārcchake prārcchakāni
Instrumentalprārcchakena prārcchakābhyām prārcchakaiḥ
Dativeprārcchakāya prārcchakābhyām prārcchakebhyaḥ
Ablativeprārcchakāt prārcchakābhyām prārcchakebhyaḥ
Genitiveprārcchakasya prārcchakayoḥ prārcchakānām
Locativeprārcchake prārcchakayoḥ prārcchakeṣu

Compound prārcchaka -

Adverb -prārcchakam -prārcchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria