Declension table of ?prārcchaka

Deva

MasculineSingularDualPlural
Nominativeprārcchakaḥ prārcchakau prārcchakāḥ
Vocativeprārcchaka prārcchakau prārcchakāḥ
Accusativeprārcchakam prārcchakau prārcchakān
Instrumentalprārcchakena prārcchakābhyām prārcchakaiḥ
Dativeprārcchakāya prārcchakābhyām prārcchakebhyaḥ
Ablativeprārcchakāt prārcchakābhyām prārcchakebhyaḥ
Genitiveprārcchakasya prārcchakayoḥ prārcchakānām
Locativeprārcchake prārcchakayoḥ prārcchakeṣu

Compound prārcchaka -

Adverb -prārcchakam -prārcchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria