Declension table of ?prārambhaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprārambhaṇīyā prārambhaṇīye prārambhaṇīyāḥ
Vocativeprārambhaṇīye prārambhaṇīye prārambhaṇīyāḥ
Accusativeprārambhaṇīyām prārambhaṇīye prārambhaṇīyāḥ
Instrumentalprārambhaṇīyayā prārambhaṇīyābhyām prārambhaṇīyābhiḥ
Dativeprārambhaṇīyāyai prārambhaṇīyābhyām prārambhaṇīyābhyaḥ
Ablativeprārambhaṇīyāyāḥ prārambhaṇīyābhyām prārambhaṇīyābhyaḥ
Genitiveprārambhaṇīyāyāḥ prārambhaṇīyayoḥ prārambhaṇīyānām
Locativeprārambhaṇīyāyām prārambhaṇīyayoḥ prārambhaṇīyāsu

Adverb -prārambhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria