Declension table of ?prārambhaṇīya

Deva

NeuterSingularDualPlural
Nominativeprārambhaṇīyam prārambhaṇīye prārambhaṇīyāni
Vocativeprārambhaṇīya prārambhaṇīye prārambhaṇīyāni
Accusativeprārambhaṇīyam prārambhaṇīye prārambhaṇīyāni
Instrumentalprārambhaṇīyena prārambhaṇīyābhyām prārambhaṇīyaiḥ
Dativeprārambhaṇīyāya prārambhaṇīyābhyām prārambhaṇīyebhyaḥ
Ablativeprārambhaṇīyāt prārambhaṇīyābhyām prārambhaṇīyebhyaḥ
Genitiveprārambhaṇīyasya prārambhaṇīyayoḥ prārambhaṇīyānām
Locativeprārambhaṇīye prārambhaṇīyayoḥ prārambhaṇīyeṣu

Compound prārambhaṇīya -

Adverb -prārambhaṇīyam -prārambhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria