Declension table of ?prārambhaṇīya

Deva

MasculineSingularDualPlural
Nominativeprārambhaṇīyaḥ prārambhaṇīyau prārambhaṇīyāḥ
Vocativeprārambhaṇīya prārambhaṇīyau prārambhaṇīyāḥ
Accusativeprārambhaṇīyam prārambhaṇīyau prārambhaṇīyān
Instrumentalprārambhaṇīyena prārambhaṇīyābhyām prārambhaṇīyaiḥ prārambhaṇīyebhiḥ
Dativeprārambhaṇīyāya prārambhaṇīyābhyām prārambhaṇīyebhyaḥ
Ablativeprārambhaṇīyāt prārambhaṇīyābhyām prārambhaṇīyebhyaḥ
Genitiveprārambhaṇīyasya prārambhaṇīyayoḥ prārambhaṇīyānām
Locativeprārambhaṇīye prārambhaṇīyayoḥ prārambhaṇīyeṣu

Compound prārambhaṇīya -

Adverb -prārambhaṇīyam -prārambhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria