Declension table of ?prārambha

Deva

MasculineSingularDualPlural
Nominativeprārambhaḥ prārambhau prārambhāḥ
Vocativeprārambha prārambhau prārambhāḥ
Accusativeprārambham prārambhau prārambhān
Instrumentalprārambheṇa prārambhābhyām prārambhaiḥ prārambhebhiḥ
Dativeprārambhāya prārambhābhyām prārambhebhyaḥ
Ablativeprārambhāt prārambhābhyām prārambhebhyaḥ
Genitiveprārambhasya prārambhayoḥ prārambhāṇām
Locativeprārambhe prārambhayoḥ prārambheṣu

Compound prārambha -

Adverb -prārambham -prārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria