Declension table of prārabdhakārya

Deva

MasculineSingularDualPlural
Nominativeprārabdhakāryaḥ prārabdhakāryau prārabdhakāryāḥ
Vocativeprārabdhakārya prārabdhakāryau prārabdhakāryāḥ
Accusativeprārabdhakāryam prārabdhakāryau prārabdhakāryān
Instrumentalprārabdhakāryeṇa prārabdhakāryābhyām prārabdhakāryaiḥ prārabdhakāryebhiḥ
Dativeprārabdhakāryāya prārabdhakāryābhyām prārabdhakāryebhyaḥ
Ablativeprārabdhakāryāt prārabdhakāryābhyām prārabdhakāryebhyaḥ
Genitiveprārabdhakāryasya prārabdhakāryayoḥ prārabdhakāryāṇām
Locativeprārabdhakārye prārabdhakāryayoḥ prārabdhakāryeṣu

Compound prārabdhakārya -

Adverb -prārabdhakāryam -prārabdhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria