Declension table of ?prāpyarūpa

Deva

MasculineSingularDualPlural
Nominativeprāpyarūpaḥ prāpyarūpau prāpyarūpāḥ
Vocativeprāpyarūpa prāpyarūpau prāpyarūpāḥ
Accusativeprāpyarūpam prāpyarūpau prāpyarūpān
Instrumentalprāpyarūpeṇa prāpyarūpābhyām prāpyarūpaiḥ prāpyarūpebhiḥ
Dativeprāpyarūpāya prāpyarūpābhyām prāpyarūpebhyaḥ
Ablativeprāpyarūpāt prāpyarūpābhyām prāpyarūpebhyaḥ
Genitiveprāpyarūpasya prāpyarūpayoḥ prāpyarūpāṇām
Locativeprāpyarūpe prāpyarūpayoḥ prāpyarūpeṣu

Compound prāpyarūpa -

Adverb -prāpyarūpam -prāpyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria