Declension table of ?prāpyakāritva

Deva

NeuterSingularDualPlural
Nominativeprāpyakāritvam prāpyakāritve prāpyakāritvāni
Vocativeprāpyakāritva prāpyakāritve prāpyakāritvāni
Accusativeprāpyakāritvam prāpyakāritve prāpyakāritvāni
Instrumentalprāpyakāritvena prāpyakāritvābhyām prāpyakāritvaiḥ
Dativeprāpyakāritvāya prāpyakāritvābhyām prāpyakāritvebhyaḥ
Ablativeprāpyakāritvāt prāpyakāritvābhyām prāpyakāritvebhyaḥ
Genitiveprāpyakāritvasya prāpyakāritvayoḥ prāpyakāritvānām
Locativeprāpyakāritve prāpyakāritvayoḥ prāpyakāritveṣu

Compound prāpyakāritva -

Adverb -prāpyakāritvam -prāpyakāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria