Declension table of ?prāptodaya

Deva

NeuterSingularDualPlural
Nominativeprāptodayam prāptodaye prāptodayāni
Vocativeprāptodaya prāptodaye prāptodayāni
Accusativeprāptodayam prāptodaye prāptodayāni
Instrumentalprāptodayena prāptodayābhyām prāptodayaiḥ
Dativeprāptodayāya prāptodayābhyām prāptodayebhyaḥ
Ablativeprāptodayāt prāptodayābhyām prāptodayebhyaḥ
Genitiveprāptodayasya prāptodayayoḥ prāptodayānām
Locativeprāptodaye prāptodayayoḥ prāptodayeṣu

Compound prāptodaya -

Adverb -prāptodayam -prāptodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria