Declension table of ?prāptodaya

Deva

MasculineSingularDualPlural
Nominativeprāptodayaḥ prāptodayau prāptodayāḥ
Vocativeprāptodaya prāptodayau prāptodayāḥ
Accusativeprāptodayam prāptodayau prāptodayān
Instrumentalprāptodayena prāptodayābhyām prāptodayaiḥ prāptodayebhiḥ
Dativeprāptodayāya prāptodayābhyām prāptodayebhyaḥ
Ablativeprāptodayāt prāptodayābhyām prāptodayebhyaḥ
Genitiveprāptodayasya prāptodayayoḥ prāptodayānām
Locativeprāptodaye prāptodayayoḥ prāptodayeṣu

Compound prāptodaya -

Adverb -prāptodayam -prāptodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria