Declension table of ?prāptimatā

Deva

FeminineSingularDualPlural
Nominativeprāptimatā prāptimate prāptimatāḥ
Vocativeprāptimate prāptimate prāptimatāḥ
Accusativeprāptimatām prāptimate prāptimatāḥ
Instrumentalprāptimatayā prāptimatābhyām prāptimatābhiḥ
Dativeprāptimatāyai prāptimatābhyām prāptimatābhyaḥ
Ablativeprāptimatāyāḥ prāptimatābhyām prāptimatābhyaḥ
Genitiveprāptimatāyāḥ prāptimatayoḥ prāptimatānām
Locativeprāptimatāyām prāptimatayoḥ prāptimatāsu

Adverb -prāptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria