Declension table of ?prāptayauvana

Deva

NeuterSingularDualPlural
Nominativeprāptayauvanam prāptayauvane prāptayauvanāni
Vocativeprāptayauvana prāptayauvane prāptayauvanāni
Accusativeprāptayauvanam prāptayauvane prāptayauvanāni
Instrumentalprāptayauvanena prāptayauvanābhyām prāptayauvanaiḥ
Dativeprāptayauvanāya prāptayauvanābhyām prāptayauvanebhyaḥ
Ablativeprāptayauvanāt prāptayauvanābhyām prāptayauvanebhyaḥ
Genitiveprāptayauvanasya prāptayauvanayoḥ prāptayauvanānām
Locativeprāptayauvane prāptayauvanayoḥ prāptayauvaneṣu

Compound prāptayauvana -

Adverb -prāptayauvanam -prāptayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria