Declension table of ?prāptayauvanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptayauvanaḥ | prāptayauvanau | prāptayauvanāḥ |
Vocative | prāptayauvana | prāptayauvanau | prāptayauvanāḥ |
Accusative | prāptayauvanam | prāptayauvanau | prāptayauvanān |
Instrumental | prāptayauvanena | prāptayauvanābhyām | prāptayauvanaiḥ |
Dative | prāptayauvanāya | prāptayauvanābhyām | prāptayauvanebhyaḥ |
Ablative | prāptayauvanāt | prāptayauvanābhyām | prāptayauvanebhyaḥ |
Genitive | prāptayauvanasya | prāptayauvanayoḥ | prāptayauvanānām |
Locative | prāptayauvane | prāptayauvanayoḥ | prāptayauvaneṣu |