Declension table of ?prāptavara

Deva

NeuterSingularDualPlural
Nominativeprāptavaram prāptavare prāptavarāṇi
Vocativeprāptavara prāptavare prāptavarāṇi
Accusativeprāptavaram prāptavare prāptavarāṇi
Instrumentalprāptavareṇa prāptavarābhyām prāptavaraiḥ
Dativeprāptavarāya prāptavarābhyām prāptavarebhyaḥ
Ablativeprāptavarāt prāptavarābhyām prāptavarebhyaḥ
Genitiveprāptavarasya prāptavarayoḥ prāptavarāṇām
Locativeprāptavare prāptavarayoḥ prāptavareṣu

Compound prāptavara -

Adverb -prāptavaram -prāptavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria