Declension table of ?prāptaprakāśaka

Deva

MasculineSingularDualPlural
Nominativeprāptaprakāśakaḥ prāptaprakāśakau prāptaprakāśakāḥ
Vocativeprāptaprakāśaka prāptaprakāśakau prāptaprakāśakāḥ
Accusativeprāptaprakāśakam prāptaprakāśakau prāptaprakāśakān
Instrumentalprāptaprakāśakena prāptaprakāśakābhyām prāptaprakāśakaiḥ prāptaprakāśakebhiḥ
Dativeprāptaprakāśakāya prāptaprakāśakābhyām prāptaprakāśakebhyaḥ
Ablativeprāptaprakāśakāt prāptaprakāśakābhyām prāptaprakāśakebhyaḥ
Genitiveprāptaprakāśakasya prāptaprakāśakayoḥ prāptaprakāśakānām
Locativeprāptaprakāśake prāptaprakāśakayoḥ prāptaprakāśakeṣu

Compound prāptaprakāśaka -

Adverb -prāptaprakāśakam -prāptaprakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria