Declension table of ?prāptaprabhāva

Deva

MasculineSingularDualPlural
Nominativeprāptaprabhāvaḥ prāptaprabhāvau prāptaprabhāvāḥ
Vocativeprāptaprabhāva prāptaprabhāvau prāptaprabhāvāḥ
Accusativeprāptaprabhāvam prāptaprabhāvau prāptaprabhāvān
Instrumentalprāptaprabhāveṇa prāptaprabhāvābhyām prāptaprabhāvaiḥ prāptaprabhāvebhiḥ
Dativeprāptaprabhāvāya prāptaprabhāvābhyām prāptaprabhāvebhyaḥ
Ablativeprāptaprabhāvāt prāptaprabhāvābhyām prāptaprabhāvebhyaḥ
Genitiveprāptaprabhāvasya prāptaprabhāvayoḥ prāptaprabhāvāṇām
Locativeprāptaprabhāve prāptaprabhāvayoḥ prāptaprabhāveṣu

Compound prāptaprabhāva -

Adverb -prāptaprabhāvam -prāptaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria