Declension table of ?prāptapañcatva

Deva

MasculineSingularDualPlural
Nominativeprāptapañcatvaḥ prāptapañcatvau prāptapañcatvāḥ
Vocativeprāptapañcatva prāptapañcatvau prāptapañcatvāḥ
Accusativeprāptapañcatvam prāptapañcatvau prāptapañcatvān
Instrumentalprāptapañcatvena prāptapañcatvābhyām prāptapañcatvaiḥ prāptapañcatvebhiḥ
Dativeprāptapañcatvāya prāptapañcatvābhyām prāptapañcatvebhyaḥ
Ablativeprāptapañcatvāt prāptapañcatvābhyām prāptapañcatvebhyaḥ
Genitiveprāptapañcatvasya prāptapañcatvayoḥ prāptapañcatvānām
Locativeprāptapañcatve prāptapañcatvayoḥ prāptapañcatveṣu

Compound prāptapañcatva -

Adverb -prāptapañcatvam -prāptapañcatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria