Declension table of ?prāptamanoratha

Deva

NeuterSingularDualPlural
Nominativeprāptamanoratham prāptamanorathe prāptamanorathāni
Vocativeprāptamanoratha prāptamanorathe prāptamanorathāni
Accusativeprāptamanoratham prāptamanorathe prāptamanorathāni
Instrumentalprāptamanorathena prāptamanorathābhyām prāptamanorathaiḥ
Dativeprāptamanorathāya prāptamanorathābhyām prāptamanorathebhyaḥ
Ablativeprāptamanorathāt prāptamanorathābhyām prāptamanorathebhyaḥ
Genitiveprāptamanorathasya prāptamanorathayoḥ prāptamanorathānām
Locativeprāptamanorathe prāptamanorathayoḥ prāptamanoratheṣu

Compound prāptamanoratha -

Adverb -prāptamanoratham -prāptamanorathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria