Declension table of ?prāptakrama

Deva

NeuterSingularDualPlural
Nominativeprāptakramam prāptakrame prāptakramāṇi
Vocativeprāptakrama prāptakrame prāptakramāṇi
Accusativeprāptakramam prāptakrame prāptakramāṇi
Instrumentalprāptakrameṇa prāptakramābhyām prāptakramaiḥ
Dativeprāptakramāya prāptakramābhyām prāptakramebhyaḥ
Ablativeprāptakramāt prāptakramābhyām prāptakramebhyaḥ
Genitiveprāptakramasya prāptakramayoḥ prāptakramāṇām
Locativeprāptakrame prāptakramayoḥ prāptakrameṣu

Compound prāptakrama -

Adverb -prāptakramam -prāptakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria