Declension table of ?prāptakrama

Deva

MasculineSingularDualPlural
Nominativeprāptakramaḥ prāptakramau prāptakramāḥ
Vocativeprāptakrama prāptakramau prāptakramāḥ
Accusativeprāptakramam prāptakramau prāptakramān
Instrumentalprāptakrameṇa prāptakramābhyām prāptakramaiḥ prāptakramebhiḥ
Dativeprāptakramāya prāptakramābhyām prāptakramebhyaḥ
Ablativeprāptakramāt prāptakramābhyām prāptakramebhyaḥ
Genitiveprāptakramasya prāptakramayoḥ prāptakramāṇām
Locativeprāptakrame prāptakramayoḥ prāptakrameṣu

Compound prāptakrama -

Adverb -prāptakramam -prāptakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria