Declension table of ?prāptadoṣā

Deva

FeminineSingularDualPlural
Nominativeprāptadoṣā prāptadoṣe prāptadoṣāḥ
Vocativeprāptadoṣe prāptadoṣe prāptadoṣāḥ
Accusativeprāptadoṣām prāptadoṣe prāptadoṣāḥ
Instrumentalprāptadoṣayā prāptadoṣābhyām prāptadoṣābhiḥ
Dativeprāptadoṣāyai prāptadoṣābhyām prāptadoṣābhyaḥ
Ablativeprāptadoṣāyāḥ prāptadoṣābhyām prāptadoṣābhyaḥ
Genitiveprāptadoṣāyāḥ prāptadoṣayoḥ prāptadoṣāṇām
Locativeprāptadoṣāyām prāptadoṣayoḥ prāptadoṣāsu

Adverb -prāptadoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria