Declension table of ?prāptadoṣa

Deva

MasculineSingularDualPlural
Nominativeprāptadoṣaḥ prāptadoṣau prāptadoṣāḥ
Vocativeprāptadoṣa prāptadoṣau prāptadoṣāḥ
Accusativeprāptadoṣam prāptadoṣau prāptadoṣān
Instrumentalprāptadoṣeṇa prāptadoṣābhyām prāptadoṣaiḥ prāptadoṣebhiḥ
Dativeprāptadoṣāya prāptadoṣābhyām prāptadoṣebhyaḥ
Ablativeprāptadoṣāt prāptadoṣābhyām prāptadoṣebhyaḥ
Genitiveprāptadoṣasya prāptadoṣayoḥ prāptadoṣāṇām
Locativeprāptadoṣe prāptadoṣayoḥ prāptadoṣeṣu

Compound prāptadoṣa -

Adverb -prāptadoṣam -prāptadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria