Declension table of ?prāptabuddhi

Deva

NeuterSingularDualPlural
Nominativeprāptabuddhi prāptabuddhinī prāptabuddhīni
Vocativeprāptabuddhi prāptabuddhinī prāptabuddhīni
Accusativeprāptabuddhi prāptabuddhinī prāptabuddhīni
Instrumentalprāptabuddhinā prāptabuddhibhyām prāptabuddhibhiḥ
Dativeprāptabuddhine prāptabuddhibhyām prāptabuddhibhyaḥ
Ablativeprāptabuddhinaḥ prāptabuddhibhyām prāptabuddhibhyaḥ
Genitiveprāptabuddhinaḥ prāptabuddhinoḥ prāptabuddhīnām
Locativeprāptabuddhini prāptabuddhinoḥ prāptabuddhiṣu

Compound prāptabuddhi -

Adverb -prāptabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria