Declension table of ?prāptabuddhi

Deva

MasculineSingularDualPlural
Nominativeprāptabuddhiḥ prāptabuddhī prāptabuddhayaḥ
Vocativeprāptabuddhe prāptabuddhī prāptabuddhayaḥ
Accusativeprāptabuddhim prāptabuddhī prāptabuddhīn
Instrumentalprāptabuddhinā prāptabuddhibhyām prāptabuddhibhiḥ
Dativeprāptabuddhaye prāptabuddhibhyām prāptabuddhibhyaḥ
Ablativeprāptabuddheḥ prāptabuddhibhyām prāptabuddhibhyaḥ
Genitiveprāptabuddheḥ prāptabuddhyoḥ prāptabuddhīnām
Locativeprāptabuddhau prāptabuddhyoḥ prāptabuddhiṣu

Compound prāptabuddhi -

Adverb -prāptabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria