Declension table of ?prāptabīja

Deva

NeuterSingularDualPlural
Nominativeprāptabījam prāptabīje prāptabījāni
Vocativeprāptabīja prāptabīje prāptabījāni
Accusativeprāptabījam prāptabīje prāptabījāni
Instrumentalprāptabījena prāptabījābhyām prāptabījaiḥ
Dativeprāptabījāya prāptabījābhyām prāptabījebhyaḥ
Ablativeprāptabījāt prāptabījābhyām prāptabījebhyaḥ
Genitiveprāptabījasya prāptabījayoḥ prāptabījānām
Locativeprāptabīje prāptabījayoḥ prāptabījeṣu

Compound prāptabīja -

Adverb -prāptabījam -prāptabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria