Declension table of ?prāptabīja

Deva

MasculineSingularDualPlural
Nominativeprāptabījaḥ prāptabījau prāptabījāḥ
Vocativeprāptabīja prāptabījau prāptabījāḥ
Accusativeprāptabījam prāptabījau prāptabījān
Instrumentalprāptabījena prāptabījābhyām prāptabījaiḥ prāptabījebhiḥ
Dativeprāptabījāya prāptabījābhyām prāptabījebhyaḥ
Ablativeprāptabījāt prāptabījābhyām prāptabījebhyaḥ
Genitiveprāptabījasya prāptabījayoḥ prāptabījānām
Locativeprāptabīje prāptabījayoḥ prāptabījeṣu

Compound prāptabīja -

Adverb -prāptabījam -prāptabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria