Declension table of ?prāptabhāva

Deva

NeuterSingularDualPlural
Nominativeprāptabhāvam prāptabhāve prāptabhāvāni
Vocativeprāptabhāva prāptabhāve prāptabhāvāni
Accusativeprāptabhāvam prāptabhāve prāptabhāvāni
Instrumentalprāptabhāvena prāptabhāvābhyām prāptabhāvaiḥ
Dativeprāptabhāvāya prāptabhāvābhyām prāptabhāvebhyaḥ
Ablativeprāptabhāvāt prāptabhāvābhyām prāptabhāvebhyaḥ
Genitiveprāptabhāvasya prāptabhāvayoḥ prāptabhāvānām
Locativeprāptabhāve prāptabhāvayoḥ prāptabhāveṣu

Compound prāptabhāva -

Adverb -prāptabhāvam -prāptabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria