Declension table of ?prāptabhāva

Deva

MasculineSingularDualPlural
Nominativeprāptabhāvaḥ prāptabhāvau prāptabhāvāḥ
Vocativeprāptabhāva prāptabhāvau prāptabhāvāḥ
Accusativeprāptabhāvam prāptabhāvau prāptabhāvān
Instrumentalprāptabhāvena prāptabhāvābhyām prāptabhāvaiḥ prāptabhāvebhiḥ
Dativeprāptabhāvāya prāptabhāvābhyām prāptabhāvebhyaḥ
Ablativeprāptabhāvāt prāptabhāvābhyām prāptabhāvebhyaḥ
Genitiveprāptabhāvasya prāptabhāvayoḥ prāptabhāvānām
Locativeprāptabhāve prāptabhāvayoḥ prāptabhāveṣu

Compound prāptabhāva -

Adverb -prāptabhāvam -prāptabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria