Declension table of ?prāptabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptabhāvaḥ | prāptabhāvau | prāptabhāvāḥ |
Vocative | prāptabhāva | prāptabhāvau | prāptabhāvāḥ |
Accusative | prāptabhāvam | prāptabhāvau | prāptabhāvān |
Instrumental | prāptabhāvena | prāptabhāvābhyām | prāptabhāvaiḥ |
Dative | prāptabhāvāya | prāptabhāvābhyām | prāptabhāvebhyaḥ |
Ablative | prāptabhāvāt | prāptabhāvābhyām | prāptabhāvebhyaḥ |
Genitive | prāptabhāvasya | prāptabhāvayoḥ | prāptabhāvānām |
Locative | prāptabhāve | prāptabhāvayoḥ | prāptabhāveṣu |