Declension table of ?prāptabhāra

Deva

MasculineSingularDualPlural
Nominativeprāptabhāraḥ prāptabhārau prāptabhārāḥ
Vocativeprāptabhāra prāptabhārau prāptabhārāḥ
Accusativeprāptabhāram prāptabhārau prāptabhārān
Instrumentalprāptabhāreṇa prāptabhārābhyām prāptabhāraiḥ prāptabhārebhiḥ
Dativeprāptabhārāya prāptabhārābhyām prāptabhārebhyaḥ
Ablativeprāptabhārāt prāptabhārābhyām prāptabhārebhyaḥ
Genitiveprāptabhārasya prāptabhārayoḥ prāptabhārāṇām
Locativeprāptabhāre prāptabhārayoḥ prāptabhāreṣu

Compound prāptabhāra -

Adverb -prāptabhāram -prāptabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria