Declension table of ?prāptāvasara

Deva

NeuterSingularDualPlural
Nominativeprāptāvasaram prāptāvasare prāptāvasarāṇi
Vocativeprāptāvasara prāptāvasare prāptāvasarāṇi
Accusativeprāptāvasaram prāptāvasare prāptāvasarāṇi
Instrumentalprāptāvasareṇa prāptāvasarābhyām prāptāvasaraiḥ
Dativeprāptāvasarāya prāptāvasarābhyām prāptāvasarebhyaḥ
Ablativeprāptāvasarāt prāptāvasarābhyām prāptāvasarebhyaḥ
Genitiveprāptāvasarasya prāptāvasarayoḥ prāptāvasarāṇām
Locativeprāptāvasare prāptāvasarayoḥ prāptāvasareṣu

Compound prāptāvasara -

Adverb -prāptāvasaram -prāptāvasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria