Declension table of ?prāptārtha

Deva

MasculineSingularDualPlural
Nominativeprāptārthaḥ prāptārthau prāptārthāḥ
Vocativeprāptārtha prāptārthau prāptārthāḥ
Accusativeprāptārtham prāptārthau prāptārthān
Instrumentalprāptārthena prāptārthābhyām prāptārthaiḥ
Dativeprāptārthāya prāptārthābhyām prāptārthebhyaḥ
Ablativeprāptārthāt prāptārthābhyām prāptārthebhyaḥ
Genitiveprāptārthasya prāptārthayoḥ prāptārthānām
Locativeprāptārthe prāptārthayoḥ prāptārtheṣu

Compound prāptārtha -

Adverb -prāptārtham -prāptārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria