Declension table of ?prāptāparādhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptāparādhaḥ | prāptāparādhau | prāptāparādhāḥ |
Vocative | prāptāparādha | prāptāparādhau | prāptāparādhāḥ |
Accusative | prāptāparādham | prāptāparādhau | prāptāparādhān |
Instrumental | prāptāparādhena | prāptāparādhābhyām | prāptāparādhaiḥ |
Dative | prāptāparādhāya | prāptāparādhābhyām | prāptāparādhebhyaḥ |
Ablative | prāptāparādhāt | prāptāparādhābhyām | prāptāparādhebhyaḥ |
Genitive | prāptāparādhasya | prāptāparādhayoḥ | prāptāparādhānām |
Locative | prāptāparādhe | prāptāparādhayoḥ | prāptāparādheṣu |