Declension table of ?prāptānujña

Deva

NeuterSingularDualPlural
Nominativeprāptānujñam prāptānujñe prāptānujñāni
Vocativeprāptānujña prāptānujñe prāptānujñāni
Accusativeprāptānujñam prāptānujñe prāptānujñāni
Instrumentalprāptānujñena prāptānujñābhyām prāptānujñaiḥ
Dativeprāptānujñāya prāptānujñābhyām prāptānujñebhyaḥ
Ablativeprāptānujñāt prāptānujñābhyām prāptānujñebhyaḥ
Genitiveprāptānujñasya prāptānujñayoḥ prāptānujñānām
Locativeprāptānujñe prāptānujñayoḥ prāptānujñeṣu

Compound prāptānujña -

Adverb -prāptānujñam -prāptānujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria