Declension table of ?prāptā

Deva

FeminineSingularDualPlural
Nominativeprāptā prāpte prāptāḥ
Vocativeprāpte prāpte prāptāḥ
Accusativeprāptām prāpte prāptāḥ
Instrumentalprāptayā prāptābhyām prāptābhiḥ
Dativeprāptāyai prāptābhyām prāptābhyaḥ
Ablativeprāptāyāḥ prāptābhyām prāptābhyaḥ
Genitiveprāptāyāḥ prāptayoḥ prāptānām
Locativeprāptāyām prāptayoḥ prāptāsu

Adverb -prāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria