Declension table of ?prāpipayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeprāpipayiṣu_ā prāpipayiṣu_e prāpipayiṣu_āḥ
Vocativeprāpipayiṣu_e prāpipayiṣu_e prāpipayiṣu_āḥ
Accusativeprāpipayiṣu_ām prāpipayiṣu_e prāpipayiṣu_āḥ
Instrumentalprāpipayiṣu_ayā prāpipayiṣu_ābhyām prāpipayiṣu_ābhiḥ
Dativeprāpipayiṣu_āyai prāpipayiṣu_ābhyām prāpipayiṣu_ābhyaḥ
Ablativeprāpipayiṣu_āyāḥ prāpipayiṣu_ābhyām prāpipayiṣu_ābhyaḥ
Genitiveprāpipayiṣu_āyāḥ prāpipayiṣu_ayoḥ prāpipayiṣu_ānām
Locativeprāpipayiṣu_āyām prāpipayiṣu_ayoḥ prāpipayiṣu_āsu

Adverb -prāpipayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria